॥श्रीदुर्गासप्तशती - त्रयोदशोऽध्यायः॥

शेयर करू:

॥श्रीदुर्गासप्तशती - त्रयोदशोऽध्यायः॥ सुरथ आओर वैश्यक देवीक वरदान ॥ध्यानम्॥ ॐ बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम्। ...



॥श्रीदुर्गासप्तशती - त्रयोदशोऽध्यायः॥

सुरथ आओर वैश्यक देवीक वरदान

॥ध्यानम्॥

ॐ बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम्।
पाशाङ्‌कुशवराभीतीर्धारयन्तीं शिवां भजे॥

"ॐ" ऋषिरुवाच॥१॥

एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम्।
एवंप्रभावा सा देवी ययेदं धार्यते जगत्॥२॥

विद्या तथैव क्रियते भगवद्विष्णुमायया।
तया त्वमेष वैश्‍यश्‍च तथैवान्ये विवेकिनः॥३॥

मोह्यन्ते मोहिताश्‍चैव मोहमेष्यन्ति चापरे।
तामुपैहि महाराज शरणं परमेश्‍वरीम्॥४॥

आराधिता सैव नृणां भोगस्वर्गापवर्गदा॥५॥

मार्कण्डेय उवाच॥६॥

इति तस्य वचः श्रुत्वा सुरथः स नराधिपः॥७॥

प्रणिपत्य महाभागं तमृषिं शंसितव्रतम्।
निर्विण्णोऽतिममत्वेन राज्यापहरणेन च॥८॥

जगाम सद्यस्तपसे स च वैश्यो महामुने।
संदर्शनार्थमम्बाया नदीपुलिनसंस्थितः॥९॥

स च वैश्यस्तपस्तेपे देवीसूक्तं परं जपन्।
तौ तस्मिन पुलिने देव्याः कृत्वा मूर्तिं महीमयीम्॥१०॥

अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः।
निराहारौ यताहारौ तन्मनस्कौ समाहितौ॥११॥

ददतुस्तौ बलिं चैव निजगात्रासृगुक्षितम्।
एवं समाराधयतोस्त्रिभिर्वर्षैर्यतात्मनोः॥१२॥

परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका॥१३॥

देव्युवाच॥१४॥

यत्प्रार्थ्यते त्वया भूप त्वया च कुलनन्दन।
मत्तस्तत्प्राप्यतां सर्वं परितुष्टा ददामि तत्॥१५॥

मार्कण्डेय उवाच॥१६॥

ततो वव्रे नृपो राज्यमविभ्रंश्‍यन्यजन्मनि।
अत्रैव च निजं राज्यं हतशत्रुबलं बलात्॥१७॥

सोऽपि वैश्‍यस्ततो ज्ञानं वव्रे निर्विण्णमानसः।
ममेत्यहमिति प्राज्ञः सङ्‌गविच्युतिकारकम्॥१८॥

देव्युवाच॥१९॥

स्वल्पैरहोभिर्नृपते स्वं राज्यं प्राप्स्यते भवान्॥२०॥

हत्वा रिपूनस्खलितं तव तत्र भविष्यति॥२१॥

मृतश्‍च भूयः सम्प्राप्य जन्म देवाद्विवस्वतः॥२२॥

सावर्णिको नाम* मनुर्भवान् भुवि भविष्यति॥२३॥

वैश्‍यवर्य त्वया यश्‍च वरोऽस्मत्तोऽभिवाञ्छितः॥२४॥

तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति॥२५॥

मार्कण्डेय उवाच॥२६॥

इति दत्त्वा तयोर्देवी यथाभिलषितं वरम्॥२७॥
बभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता।

एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः॥२८॥

सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः॥२९॥

एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः

सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः॥क्लीं ॐ॥
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
सुरथवैश्ययोर्वरप्रदानं नाम त्रयोदशोऽध्यायः

उवाच ६, अर्धश्‍लोकाः ११, श्‍लोकाः १२,
एवम् २९, एवमादितः॥७००॥
समस्ता उवाचमन्त्राः ५७, अर्धश्‍लोकाः ४२,
श्‍लोकाः ५३५, अवदानानि॥६६॥
[द्वादशोऽध्यायः##eye##]

टिपण्णी सभ

Name

1-6,6,Aarti,16,argala stotram,1,Chalisa,3,debyah kavacham,1,Devi Keelak Strotam,1,durga saptashati,17,Durvakshat Mantra,1,Festival,1,Gayatri Mantra,1,Griharambh,1,grihprawesh,1,Haritalika Vrat Katha,1,Janeu Mantra,1,Jitiya vrat katha,1,Keelak Stortra,1,Kush Ukhaadeke Mantra,1,Mahamrityunjay Mantra,1,Mantra,6,Mnatra,1,Muhurt,5,MUndan,1,Puja Paddhiti,2,Raksha Sutra,1,Sarswati Puja,1,Shri Satyanarayan Puja,1,Stotram,5,Strotra,2,vivah,1,Vrat Katha,2,Yagyopavit Muhurt,1,ॐ जय जगदीश हरे,1,अन्नपूर्णा आरती,1,आरती,19,आरती कुंजबिहारी की,1,आरती गजबदन विनायक,1,आरती श्री गणपति जी,1,आरती श्री रामचन्द्रजी,1,आरती श्री सत्यनारायणजी,1,आरती श्री सूर्य जी,1,आरती श्री हनुमानजी,1,कथा,1,कीलक स्तोत्र,1,कुश उखाड़एके मन्त्र,1,कुशोत्पाटनमंत्र,1,गायत्री मन्त्र,1,गृहप्रवेश,1,गृहारम्भ,1,चालीसा,2,जनेउ मन्त्र,1,जितिया व्रत कथा,1,दुर्गा सप्तशती,17,दूर्वाक्षत मन्त्र,1,देवी अर्गलास्तोत्रम्,1,देवी कीलकस्त्रोतम,1,देव्याः कवचम्,1,पर्वसूचि,1,बालाजी,1,बालाजी आरती,1,मन्त्र,6,महामृत्युञ्जय मन्त्र,1,मुण्डन,1,मुहूर्त,5,यज्ञोपवित मुहूर्त,1,रक्षा,1,रात्रिसूक्तम्,1,विवाह,1,वैभव प्रदाता श्री सूक्त,1,व्रत कथा,1,शनिदेव की आरती,1,शिवजी की आरती,1,श्री गणेश चालीसा,1,श्री गणेशजी की आरती,1,श्री नरसिंह भगवान की आरती,1,श्री पुरुषोत्तम देव की आरती,1,श्री बाँकेबिहारी की आरती,1,श्री रामायणजी की आरती,1,श्री हनुमान चालीसा,1,सरसवती पूजा,1,सरस्वती आरती,1,सरस्वती चालीसा,1,स्तोत्र,3,हरितालिका व्रत कथा,1,
ltr
item
Mithila Times: ॥श्रीदुर्गासप्तशती - त्रयोदशोऽध्यायः॥
॥श्रीदुर्गासप्तशती - त्रयोदशोऽध्यायः॥
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEjOMz25bgHRHVaECTVwunCBlBoQgWAYxk0MLTY6IzFfWWRlHKoWC-ydR4Z4ieZ6HJ4l1lT4qzfxncNiYLFJdif8LuLYJJO3JE7m4_mafxylRknYZNLc2xFfexTFtLEiQIqMjzKROglfte6z/s320/%25E0%25A4%25A4%25E0%25A5%258D%25E0%25A4%25B0%25E0%25A4%25AF%25E0%25A5%258B%25E0%25A4%25A6%25E0%25A4%25B6%25E0%25A5%258B%25E0%25A4%25BD%25E0%25A4%25A7%25E0%25A5%258D%25E0%25A4%25AF%25E0%25A4%25BE%25E0%25A4%25AF%25E0%25A4%2583.jpg
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEjOMz25bgHRHVaECTVwunCBlBoQgWAYxk0MLTY6IzFfWWRlHKoWC-ydR4Z4ieZ6HJ4l1lT4qzfxncNiYLFJdif8LuLYJJO3JE7m4_mafxylRknYZNLc2xFfexTFtLEiQIqMjzKROglfte6z/s72-c/%25E0%25A4%25A4%25E0%25A5%258D%25E0%25A4%25B0%25E0%25A4%25AF%25E0%25A5%258B%25E0%25A4%25A6%25E0%25A4%25B6%25E0%25A5%258B%25E0%25A4%25BD%25E0%25A4%25A7%25E0%25A5%258D%25E0%25A4%25AF%25E0%25A4%25BE%25E0%25A4%25AF%25E0%25A4%2583.jpg
Mithila Times
https://mipanchang.blogspot.com/2018/10/durga-saptashati-thirteenth-chapter.html
https://mipanchang.blogspot.com/
https://mipanchang.blogspot.com/
https://mipanchang.blogspot.com/2018/10/durga-saptashati-thirteenth-chapter.html
true
3886626487741116872
UTF-8
सभटा पोस्ट लोड भय रहल अछि कोनो पोस्ट नहि भेटल सभटा देखू बेसी पढ़ु जबाब दिय जबाब हटाउ मेटाउ द्वारा मुख्पृष्ठ सभटा पेज सभटा पोस्ट सभटा देखू अहाँ इहो सब देख सकैत छी विषय आर्काइव ताकू सभटा पोस्ट अहाँक अनुरोध सँ मिलैत किछु नहि भेटल मुख्यपृष्ठ पर जाउ रवि सोम मंगल बुध बृहस्पति शुक्र शनि रवि सोम मंगल बुध बृहस्पति शुक्र शनि जनवरी फ़रवरी मार्च अप्रैल मई जून जुलाई अगस्त सितम्बर अक्टूबर नवम्बर दिसम्बर जनवरी फरबरी मार्च अप्रैल मई जून जुलाई अगस्त सितम्बर अक्टूबर नवम्बर दिसम्बर तुरन्त अखने 1 मिनिट पहिले $$1$$ minutes ago 1 घंटा पहिले $$1$$ hours ago काल्हि $$1$$ days ago $$1$$ weeks ago 5 सप्ताह सँ बेसी पहिलुका अनुशरण केनाहरि अनुशरण करू THIS PREMIUM CONTENT IS LOCKED STEP 1: Share. STEP 2: Click the link you shared to unlock Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy