अथ श्रीसत्यनारायण पूजापद्धतिः

शेयर करू:

अथ श्रीसत्यनारायण पूजापद्धतिः पूजन - सामग्री   [col] सिन्दूर, पिठार, उच्चासन (पीढ़ी) पूजगरीक आसन, पुरोहितके आसन, शालग्राम पूजाके स...

अथ श्रीसत्यनारायण पूजापद्धतिः

पूजन - सामग्री 

  • [col]
    • सिन्दूर, पिठार, उच्चासन (पीढ़ी) पूजगरीक आसन, पुरोहितके आसन, शालग्राम पूजाके सराइ, पञ्चपात्र, घंटी, शंख, चानन, चनरौटा, आम्रपल्लवादि विभूषित कलश (लोटा), चौमुख दीप-4, उत्सर्ग दीप, अछिञ्जल (1 लोटा), कर्मदक्षिणा
    • केराक पात (2 भालरि), कुश, तिल, जौ, अक्षत, पञ्चामृत, (गो = दूध, दही, घृत, चीनी, मधु), धूप (अगरबत्ती), फूल, माला, तुलसी, दूबि, बेलपत्र, पान, सुपारी, पीत वस्त्र (भगवानक), जनेऊ (2 जोड़), करपूर-दीप
    • प्रसाद  (गहुमक), चौरठ, शीतल (घोरल) प्रसाद, चूड़ा, दही, चीनी, पाकल केरा जतेक सम्भव हुए सामयिक फल, हलुआ पूड़ी मालपुआ, खाजा, लड्डू, पंचमेवा, पार्थिव शिवलिंग

अथ पूजाविधिः

तत्र कृतनित्यकरियो व्रती पूजास्थानमागत्य शुद्धासने रात्रौ (1*) उदङ्मुख उपविश्य त्रिकुशहस्तः:- ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ।। ॐ पुण्डरीकाक्षः पुनातु ।। इति देयद्रव्याण्यात्मानं चाभिषिच्य प्रथमं पञ्चदेवताः (विष्णुं च) पूजयेत्।

  • पञ्चदेवता:- कुशहस्तः अक्षतान्यादाय- ॐ भूर्भवः स्वः श्रीगणपत्यादिपञ्चदेवताः इहागच्छत इह तिष्ठत, 
  • इत्यावाह्य एतानि पाद्यार्घाचमनीय-स्थानीय-पुनराचमनीयानि ॐश्रीगणपत्यादी पञ्चदेवताभ्यो नमः। 
  • इदमनुलेपनम् ॐश्रीगणपत्यादी पञ्चदेवताभ्यो नमः। 
  • इदमक्षतम् ॐश्रीगणपत्यादी पञ्चदेवताभ्यो नमः। 
  • एतानि पुष्पाणि ॐश्रीगणपत्यादी पञ्चदेवताभ्यो नमः।
  • एतानि गन्ध-पुष्प-धूप-दीप-ताम्बुल-यथाभाग-नानाविधनैवेधानि ॐ श्रीगणपत्यादी पञ्चदेवताभ्यो नमः। 
  • एष पुष्पाञ्जलिः ॐ श्रीगणपत्यादी पञ्चदेवताभ्यो नमः।
[विष्णु (2*) पूजा यव-तिलान्यदाय-ॐ भूर्वुवः  स्वः भगवन् श्रीविष्णो इहागच्छ इह तिष्ठ इत्यावाह्य गन्धादिपञ्चोपचारैः पूजयेत् ।]

अथ सङ्कल्पः

ततः- कुशत्रय-तिल-जलान्यदाय – ॐ अस्यां रात्रौ अमुके मासि अमुके पक्षे अमुके तिथौ अमुकगोत्रस्य मम श्री अमुकशर्मणः सपरिवारस्य सकल-दुरितोपसर्गापच्छान्तिपूर्वक सकल मनोरथ सिद्ध्यर्थं यथाशक्ति गन्ध-पुष्प-धूप-दीप-ताम्बुल-यज्ञोपवीत-वस्त्राऽपुङ्ग-नैवेद्यादिभिः अङ्गदेवता-पूजापूर्वक श्रीसत्यनारायणपूजनं तत्कथाश्रवणं चाऽहं करिष्ये ।

अथ अङ्गदेवतापूजनम्

लक्ष्मी-पूजा – 
  • अक्षतान्यादाय, ॐ भूर्भवः स्वः श्रीलक्ष्मि इहागच्छ इह तिष्ठ 
  • इत्याबाह्य-एतानि पद्यार्घाचमनीय-स्नानीयपुनराचमनीययानि ॐ श्रीलक्ष्म्यै नमः। 
  • इदमनुलेपनम् ॐ श्रीलक्ष्म्यै नमः। 
  • इदं सिन्दूराभरणम् ॐ श्रीलक्ष्म्यै नमः। 
  • इदमक्षतम् ॐ श्रीलक्ष्म्यै नमः। 
  • इदं पुष्पम् ॐ श्रीलक्ष्म्यै नमः। 
  • इदं बिल्बपत्रम् ॐ श्रीलक्ष्म्यै नमः। 
  • एतानि गन्ध-पुष्प-धूप-दीप-ताम्बुल-यथाभाग-नानाविधनैवेधानि ॐ श्रीलक्ष्म्यै नमः। 
  • इदमाचमनीयम् ॐ श्रीलक्ष्म्यै नमः। 
  • एष पुष्पाञ्जलिः ॐ श्रीलक्ष्म्यै नमः।
सरस्वती-पूजा 
  • अक्षतान्यादाय, ॐ भूर्भवः स्वः श्रीसरस्वति इहागच्छ इह तिष्ठ 
  • इत्याबाह्य-एतानि पद्यार्घाचमनीय-स्नानीयपुनराचमनीययानि ॐ श्रीसरस्वत्यै नमः। 
  • इदमनुलेपनम् ॐ श्रीसरस्वत्यै नमः। 
  • इदं सिन्दूराभरणम् ॐ श्रीसरस्वत्यै नमः। 
  • इदमक्षतम् ॐ श्रीसरस्वत्यै नमः। 
  • इदं पुष्पम् ॐ श्रीसरस्वत्यै नमः। 
  • एतानि गन्ध-पुष्प-धूप-दीप-ताम्बुल-यथाभाग-नानाविधनैवेधानि ॐ श्रीसरस्वत्यै नमः। 
  • इदमाचमनीयम् ॐ श्रीसरस्वत्यै नमः। 
  • एष पुष्पाञ्जलिः ॐ श्रीसरस्वत्यै नमः।
आदिपुरुष-पूजा - 
  • अक्षतान्यादाय, ॐ भूर्भवः स्वः श्री आदिपुरुष इहागच्छ इह तिष्ठ 
  • इत्याबाह्य-एतानि पद्यार्घाचमनीय-स्नानीयपुनराचमनीययानि ॐ आदिपुरुषाय नमः। 
  • इदमनुलेपनम् ॐ आदिपुरुषाय नमः। 
  • इदमक्षतम् ॐ आदिपुरुषाय नमः। 
  • इदं पुष्पम् ॐ आदिपुरुषाय नमः। 
  • इदं तुलसीपत्रम्  ॐ आदिपुरुषाय नमः। 
  • इदं दूर्वादलम्  ॐ आदिपुरुषाय नमः। 
  • एतानि गन्ध-पुष्प-धूप-दीप-ताम्बुल-यथाभाग-नानाविधनैवेधानि ॐ आदिपुरुषाय नमः। 
  • इदमाचमनीयम् ॐ आदिपुरुषाय नमः। 
  • एष पुष्पाञ्जलिः ॐ आदिपुरुषाय नमः।
अनादिपुरुष-पूजा - 
  • अक्षतान्यादाय, ॐ भूर्भवः स्वः श्री आदिपुरुष इहागच्छ इह तिष्ठ 
  • इत्याबाह्य-एतानि पद्यार्घाचमनीय-स्नानीयपुनराचमनीययानि ॐ अनादिपुरुषाय नमः। 
  • इदमनुलेपनम् ॐ अनादिपुरुषाय नमः। 
  • इदमक्षतम् ॐ अनादिपुरुषाय नमः। 
  • इदं पुष्पम् ॐ अनादिपुरुषाय नमः। 
  • इदं तुलसीपत्रम्  ॐ अनादिपुरुषाय नमः। 
  • इदं दूर्वादलम्  ॐ अनादिपुरुषाय नमः। 
  • एतानि गन्ध-पुष्प-धूप-दीप-ताम्बुल-यथाभाग-नानाविधनैवेधानि ॐ अनादिपुरुषाय नमः। 
  • इदमाचमनीयम् ॐ अनादिपुरुषाय नमः। 
  • एष पुष्पाञ्जलिः ॐ अनादिपुरुषाय नमः।
इन्द्रादिदशदिक्पाल-पूजा - 
  • अक्षतान्यादाय, ॐ भूर्भवः स्वः श्री इन्द्रादि-दशदि-क्पालाः इहागच्छ इह तिष्ठ 
  • इत्याबाह्य-एतानि पद्यार्घाचमनीय-स्नानीय-पुनराचमनीययानि ॐ इन्द्रादिदशदिक्पालेभ्यो नमः। 
  • इदमनुलेपनम् ॐ इन्द्रादिदशदिक्पालेभ्यो नमः। 
  • इदमक्षतम् ॐ इन्द्रादिदशदिक्पालेभ्यो नमः। 
  • एतानि पुष्पाणि ॐ इन्द्रादिदशदिक्पालेभ्यो नमः। 
  • एतानि तुलसीपत्राणि  ॐ इन्द्रादिदशदिक्पालेभ्यो नमः। 
  • एतानि दुर्वादलानि  ॐ इन्द्रादिदशदिक्पालेभ्यो नमः। 
  • एतानि गन्ध-पुष्प-धूप-दीप-ताम्बुल-यथाभाग-नानाविधनैवेधानि ॐ इन्द्रादिदशदिक्पालेभ्यो नमः। 
  • इदमाचमनीयम् ॐ इन्द्रादिदशदिक्पालेभ्यो नमः।
  • एष पुष्पाञ्जलिः ॐ इन्द्रादिदशदिक्पालेभ्यो नमः।
नवग्रह-पूजा - 
  • अक्षतान्यादाय, ॐ भूर्भवः स्वः श्री नवग्रहाः इहागच्छ इह तिष्ठत 
  • इत्याबाह्य-एतानि पद्यार्घाचमनीय-स्नानीय-पुनराचमनीययानि ॐ नवग्रहेभ्यो नमः। 
  • इदमनुलेपनम् ॐ नवग्रहेभ्यो नमः। 
  • इदमक्षतम् ॐ नवग्रहेभ्यो नमः। 
  • एतानि पुष्पाणि ॐ नवग्रहेभ्यो नमः। 
  • एतानि तुलसीपत्राणि  ॐ नवग्रहेभ्यो नमः। 
  • एतानि दुर्वादलानि  ॐ नवग्रहेभ्यो नमः। 
  • एतानि गन्ध-पुष्प-धूप-दीप-ताम्बुल-यथाभाग-नानाविधनैवेधानि ॐ नवग्रहेभ्यो नमः।
  • इदमाचमनीयम् ॐ नवग्रहेभ्यो नमः। 
  • एष पुष्पाञ्जलिः ॐ नवग्रहेभ्यो नमः।
ससीतरामलक्ष्मण-पूजा – 
  • यव-तिलान्यादाय, ॐ भूर्भवः स्वः श्री श्रीससीत-रामलक्ष्मणौ इहागच्छतमिह तिष्ठतम् 
  • इत्याबाह्य-एतानि पद्यार्घाचमनीय-स्नानीय-पुनराचमनीययानि ॐ ससीत-रामलक्ष्मणाभ्यां नमः। 
  • इदमनुलेपनम् ॐ ससीत-रामलक्ष्मणाभ्यां नमः। 
  • एते यवतिलाः ॐ ससीत-रामलक्ष्मणाभ्यां नमः। 
  • एतानि पुष्पाणि ॐ ससीत-रामलक्ष्मणाभ्यां नमः। 
  • एतानि तुलसीपत्राणि  ॐ ससीत-रामलक्ष्मणाभ्यां नमः। 
  • एतानि दुर्वादलानि  ॐ ससीत-रामलक्ष्मणाभ्यां नमः। 
  • एतानि गन्ध-पुष्प-धूप-दीप-ताम्बुल-यथाभाग-नानाविधनैवेधानि ॐ ससीत-रामलक्ष्मणाभ्यां नमः। 
  • इदमाचमनीयम् ॐ ससीत-रामलक्ष्मणाभ्यां नमः। 
  • एष पुष्पाञ्जलिः ॐ ससीत-रामलक्ष्मणाभ्यां नमः।

अथ श्रीसत्यनारायणपूजाविधिः

यव तिलान् गृहीत्वा- ॐ भूर्भवः स्वः भगवन् श्रीसत्यनारायण इहागच्छ इह तिष्ठ। 
इत्यावाह्य पुष्पं गृहीत्वा- 

ॐ ध्यायेत् सत्यं गुणातीतं गुणत्रयसमन्वितम् । 
लोकनाथं त्रिलोकेशं पीताम्बरधरं हरिम् ।। 
इन्दीवरदलश्यामं शङ्खचक्रगदाधरम् ।
नारायणं चतुर्बाहुं श्रीवत्स-पदभूषितम् ।।
गोविन्दं गोकुलानन्दं जगतः पितरं गुरुम् ।

इदं ध्यानपुष्पम् ॐ भगवते श्रीसत्यनारायणाय नमः ।  
ततः अर्घमादाय-

ॐ व्यक्ताऽव्यक्तस्वरूपाय हृषीकपतये नमः ।
मया निवेदितो भक्त्या अर्घोऽयं प्रतिगृह्यताम् ।।

  • एतानि पाद्यार्घाचमनीय-स्नानीयपुनराचमनीयानि ओं भगवते श्रीसत्यनारायणाय नमः। 
  • ततः यज्ञोपवीतमादाय-ओं इमे यज्ञोपवीते बृहस्पतिदैवते भगवते श्रीसत्यनारायणाय नमः। 
  • इदमाचमनीयम् ओं भगवते श्रीसत्यनारायणाय नमः। 
  • ततः पीतवस्त्रमादाय-ओं इदं पीतवस्त्रं बृहस्पतिदैवतम् भगवते श्रीसत्यनारायणाय नमः।
  • इदमाचमनीयम् ओं भगवते श्रीसत्यनारायणाय नमः। 
  • ततः चन्दनमादाय-
ओं श्रीखण्डचन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् ।
विलेपनं सुरश्रेष्ठ प्रीत्यर्थं प्रतिगृहताम् ।।
इदमनुलेपनम् ओं भगवते श्रीसत्यनारायणाय नमः। 

  • एते यवतिलाः ओं भगवते श्रीसत्यनारायणाय नमः। 
  • तत पुष्पाण्यादाय-

ओं नमस्ते विश्वरूपाय शङ्खचक्रधराय च ।
पद्मनाभाय देवाय हृषीकपतये नमः ।।
नमोऽनन्तस्वरूपाय त्रिगुणात्मविभाजिने।
एतानि पुष्पाणि ओं भगवते श्रीसत्यनारायणाय नमः। 
  • ततः चन्दनसहितानि तुलसीपत्राणि आदाय-एतानि सचन्दनतुलसीपत्राणि ओं भगवते श्रीसत्यनारायणाय नमः। 
  • ततः पुष्पमाल्यं गृहीत्वा – इदं पुष्पमाल्यम् ओं भगवते श्रीसत्यनारायणाय नमः। 
  • ततः दूर्वादलान्यादाय- एतानि दुर्वादलानि ओं भगवते श्रीसत्यनारायणाय नमः। 
  • ततः धूपमादाय-एष धूपः ओं भगवते श्रीसत्यनारायणाय नमः। 
  • ततः दीपमादाय -एष दीपः ओं भगवते श्रीसत्यनारायणाय नमः।  
  • ततः जलं गृहीत्वा-एतानि गन्ध-पुष्प-धूप-दीप-ताम्बुल-नानाविधनैवेद्यानि ओं भगवते श्रीसत्यनारायणाय नमः । 
  • तः अपुङ्गनैवेद्यं गृहीत्वा ओं त्वदीय वस्तु गोविन्द तुभ्यमेव समर्पितम्
गृहाण सुमुखो भूत्वा प्रसीद पुरुषोत्तम

इदमपुङ्गनैवेद्यम् ओं भगवते श्रीसत्यनारायणाय नमः।  एतानि पृथुकान्नानि ओं भगवते श्रीसत्यनारायणाय नमः।  इदं ससितदधि-चिपटानन्म् ओं भगवते श्रीसत्यनारायणाय नमः। ततः इदमाचमनीयम् ओं भगवते श्रीसत्यनारायणाय नमः। पुष्पाण्यादाय

ओं अमोघं पुण्डरीकाक्षं नृसिंह दैत्यसूदनम् ।
हृषीकेशं जगन्नाथं वागीशं वरदायकम् ।।
गुणत्रयं गुणातीतं गोविन्दं गरुड़ध्वजम् ।
जनार्दनं जनान्दं जानकीबल्लभं जयम् ।।
प्रणमामि सदा सत्य-नारायणमतः परम् ।
दुर्गमे विषमे घोरे शत्रुभिः परिपीडिते ।।
विविधाऽऽपत्सु दृष्टेषु तथाऽन्येष्वपि यद्भयम् ।
नामान्येतानि सङ्कीर्त्य ईप्सितं फलमाप्नुयात् ।।
सत्यनारायणं देवं वन्देऽहं कामदं प्रभुम् ।
लीलया च ततं विश्वं येन तस्मै नमो नमः ।।
एष पुष्पाञ्जलिः ओं भगवते श्रीसत्यनारायणाय नमः।


ततःगौरीशङ्करपूजनम् – 
  • अक्षातन् गृहीत्वा – ओं श्रीगौरीशङ्करौ, इहागच्छतम्, इहतिष्ठतम् 
  • इत्यावाह्य स्थापयित्वा, जलं गृहीत्वा एतानि पद्यार्घाचमनीयस्नानीय-पुनराचमनीयानि ओं गौरीशङ्कराभ्यां नमः 
  • ततः चन्दनं, ततः अक्षतं ततः पुष्पं, ततः बिल्वपत्राणि, ततः नैवेद्यानि,ततः आचमनीयं, 
  • ततः एष पुष्पाञ्जलिः ओं  गौरीशङ्कराभ्यां नमः

टिपण्णी सभ

Name

1-6,6,Aarti,16,argala stotram,1,Chalisa,3,debyah kavacham,1,Devi Keelak Strotam,1,durga saptashati,17,Durvakshat Mantra,1,Festival,1,Gayatri Mantra,1,Griharambh,1,grihprawesh,1,Haritalika Vrat Katha,1,Janeu Mantra,1,Jitiya vrat katha,1,Keelak Stortra,1,Kush Ukhaadeke Mantra,1,Mahamrityunjay Mantra,1,Mantra,6,Mnatra,1,Muhurt,5,MUndan,1,Puja Paddhiti,2,Raksha Sutra,1,Sarswati Puja,1,Shri Satyanarayan Puja,1,Stotram,5,Strotra,2,vivah,1,Vrat Katha,2,Yagyopavit Muhurt,1,ॐ जय जगदीश हरे,1,अन्नपूर्णा आरती,1,आरती,19,आरती कुंजबिहारी की,1,आरती गजबदन विनायक,1,आरती श्री गणपति जी,1,आरती श्री रामचन्द्रजी,1,आरती श्री सत्यनारायणजी,1,आरती श्री सूर्य जी,1,आरती श्री हनुमानजी,1,कथा,1,कीलक स्तोत्र,1,कुश उखाड़एके मन्त्र,1,कुशोत्पाटनमंत्र,1,गायत्री मन्त्र,1,गृहप्रवेश,1,गृहारम्भ,1,चालीसा,2,जनेउ मन्त्र,1,जितिया व्रत कथा,1,दुर्गा सप्तशती,17,दूर्वाक्षत मन्त्र,1,देवी अर्गलास्तोत्रम्,1,देवी कीलकस्त्रोतम,1,देव्याः कवचम्,1,पर्वसूचि,1,बालाजी,1,बालाजी आरती,1,मन्त्र,6,महामृत्युञ्जय मन्त्र,1,मुण्डन,1,मुहूर्त,5,यज्ञोपवित मुहूर्त,1,रक्षा,1,रात्रिसूक्तम्,1,विवाह,1,वैभव प्रदाता श्री सूक्त,1,व्रत कथा,1,शनिदेव की आरती,1,शिवजी की आरती,1,श्री गणेश चालीसा,1,श्री गणेशजी की आरती,1,श्री नरसिंह भगवान की आरती,1,श्री पुरुषोत्तम देव की आरती,1,श्री बाँकेबिहारी की आरती,1,श्री रामायणजी की आरती,1,श्री हनुमान चालीसा,1,सरसवती पूजा,1,सरस्वती आरती,1,सरस्वती चालीसा,1,स्तोत्र,3,हरितालिका व्रत कथा,1,
ltr
item
Mithila Times: अथ श्रीसत्यनारायण पूजापद्धतिः
अथ श्रीसत्यनारायण पूजापद्धतिः
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEhPPe5AZL1uin2gcDgD72ThSIpAHmv_qEps5jpnnEZ9R9BRI9vl5ZY6-_aa3T4pzqiK0agohX2WXpL1FGVp4miva-AOc-ejgy3ivAEyPs4F-FJNYUnaGS4AC76EBu4XWszYHKQQ4AUkD9MB/s320/Satyanarayan-Puja-banner.jpg
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEhPPe5AZL1uin2gcDgD72ThSIpAHmv_qEps5jpnnEZ9R9BRI9vl5ZY6-_aa3T4pzqiK0agohX2WXpL1FGVp4miva-AOc-ejgy3ivAEyPs4F-FJNYUnaGS4AC76EBu4XWszYHKQQ4AUkD9MB/s72-c/Satyanarayan-Puja-banner.jpg
Mithila Times
https://mipanchang.blogspot.com/2019/02/satyanarayan-puja.html
https://mipanchang.blogspot.com/
https://mipanchang.blogspot.com/
https://mipanchang.blogspot.com/2019/02/satyanarayan-puja.html
true
3886626487741116872
UTF-8
सभटा पोस्ट लोड भय रहल अछि कोनो पोस्ट नहि भेटल सभटा देखू बेसी पढ़ु जबाब दिय जबाब हटाउ मेटाउ द्वारा मुख्पृष्ठ सभटा पेज सभटा पोस्ट सभटा देखू अहाँ इहो सब देख सकैत छी विषय आर्काइव ताकू सभटा पोस्ट अहाँक अनुरोध सँ मिलैत किछु नहि भेटल मुख्यपृष्ठ पर जाउ रवि सोम मंगल बुध बृहस्पति शुक्र शनि रवि सोम मंगल बुध बृहस्पति शुक्र शनि जनवरी फ़रवरी मार्च अप्रैल मई जून जुलाई अगस्त सितम्बर अक्टूबर नवम्बर दिसम्बर जनवरी फरबरी मार्च अप्रैल मई जून जुलाई अगस्त सितम्बर अक्टूबर नवम्बर दिसम्बर तुरन्त अखने 1 मिनिट पहिले $$1$$ minutes ago 1 घंटा पहिले $$1$$ hours ago काल्हि $$1$$ days ago $$1$$ weeks ago 5 सप्ताह सँ बेसी पहिलुका अनुशरण केनाहरि अनुशरण करू THIS PREMIUM CONTENT IS LOCKED STEP 1: Share. STEP 2: Click the link you shared to unlock Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy